Declension table of ?rājasarṣapa

Deva

MasculineSingularDualPlural
Nominativerājasarṣapaḥ rājasarṣapau rājasarṣapāḥ
Vocativerājasarṣapa rājasarṣapau rājasarṣapāḥ
Accusativerājasarṣapam rājasarṣapau rājasarṣapān
Instrumentalrājasarṣapeṇa rājasarṣapābhyām rājasarṣapaiḥ rājasarṣapebhiḥ
Dativerājasarṣapāya rājasarṣapābhyām rājasarṣapebhyaḥ
Ablativerājasarṣapāt rājasarṣapābhyām rājasarṣapebhyaḥ
Genitiverājasarṣapasya rājasarṣapayoḥ rājasarṣapāṇām
Locativerājasarṣape rājasarṣapayoḥ rājasarṣapeṣu

Compound rājasarṣapa -

Adverb -rājasarṣapam -rājasarṣapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria