सुबन्तावली ?राजसर्षप

Roma

पुमान्एकद्विबहु
प्रथमाराजसर्षपः राजसर्षपौ राजसर्षपाः
सम्बोधनम्राजसर्षप राजसर्षपौ राजसर्षपाः
द्वितीयाराजसर्षपम् राजसर्षपौ राजसर्षपान्
तृतीयाराजसर्षपेण राजसर्षपाभ्याम् राजसर्षपैः राजसर्षपेभिः
चतुर्थीराजसर्षपाय राजसर्षपाभ्याम् राजसर्षपेभ्यः
पञ्चमीराजसर्षपात् राजसर्षपाभ्याम् राजसर्षपेभ्यः
षष्ठीराजसर्षपस्य राजसर्षपयोः राजसर्षपाणाम्
सप्तमीराजसर्षपे राजसर्षपयोः राजसर्षपेषु

समास राजसर्षप

अव्यय ॰राजसर्षपम् ॰राजसर्षपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria