Declension table of ?rājarṣibhaṭṭa

Deva

MasculineSingularDualPlural
Nominativerājarṣibhaṭṭaḥ rājarṣibhaṭṭau rājarṣibhaṭṭāḥ
Vocativerājarṣibhaṭṭa rājarṣibhaṭṭau rājarṣibhaṭṭāḥ
Accusativerājarṣibhaṭṭam rājarṣibhaṭṭau rājarṣibhaṭṭān
Instrumentalrājarṣibhaṭṭena rājarṣibhaṭṭābhyām rājarṣibhaṭṭaiḥ rājarṣibhaṭṭebhiḥ
Dativerājarṣibhaṭṭāya rājarṣibhaṭṭābhyām rājarṣibhaṭṭebhyaḥ
Ablativerājarṣibhaṭṭāt rājarṣibhaṭṭābhyām rājarṣibhaṭṭebhyaḥ
Genitiverājarṣibhaṭṭasya rājarṣibhaṭṭayoḥ rājarṣibhaṭṭānām
Locativerājarṣibhaṭṭe rājarṣibhaṭṭayoḥ rājarṣibhaṭṭeṣu

Compound rājarṣibhaṭṭa -

Adverb -rājarṣibhaṭṭam -rājarṣibhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria