सुबन्तावली ?राजर्षिभट्ट

Roma

पुमान्एकद्विबहु
प्रथमाराजर्षिभट्टः राजर्षिभट्टौ राजर्षिभट्टाः
सम्बोधनम्राजर्षिभट्ट राजर्षिभट्टौ राजर्षिभट्टाः
द्वितीयाराजर्षिभट्टम् राजर्षिभट्टौ राजर्षिभट्टान्
तृतीयाराजर्षिभट्टेन राजर्षिभट्टाभ्याम् राजर्षिभट्टैः राजर्षिभट्टेभिः
चतुर्थीराजर्षिभट्टाय राजर्षिभट्टाभ्याम् राजर्षिभट्टेभ्यः
पञ्चमीराजर्षिभट्टात् राजर्षिभट्टाभ्याम् राजर्षिभट्टेभ्यः
षष्ठीराजर्षिभट्टस्य राजर्षिभट्टयोः राजर्षिभट्टानाम्
सप्तमीराजर्षिभट्टे राजर्षिभट्टयोः राजर्षिभट्टेषु

समास राजर्षिभट्ट

अव्यय ॰राजर्षिभट्टम् ॰राजर्षिभट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria