Declension table of rājaphaṇijjhakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājaphaṇijjhakaḥ | rājaphaṇijjhakau | rājaphaṇijjhakāḥ |
Vocative | rājaphaṇijjhaka | rājaphaṇijjhakau | rājaphaṇijjhakāḥ |
Accusative | rājaphaṇijjhakam | rājaphaṇijjhakau | rājaphaṇijjhakān |
Instrumental | rājaphaṇijjhakena | rājaphaṇijjhakābhyām | rājaphaṇijjhakaiḥ |
Dative | rājaphaṇijjhakāya | rājaphaṇijjhakābhyām | rājaphaṇijjhakebhyaḥ |
Ablative | rājaphaṇijjhakāt | rājaphaṇijjhakābhyām | rājaphaṇijjhakebhyaḥ |
Genitive | rājaphaṇijjhakasya | rājaphaṇijjhakayoḥ | rājaphaṇijjhakānām |
Locative | rājaphaṇijjhake | rājaphaṇijjhakayoḥ | rājaphaṇijjhakeṣu |