सुबन्तावली ?राजफणिज्झक

Roma

पुमान्एकद्विबहु
प्रथमाराजफणिज्झकः राजफणिज्झकौ राजफणिज्झकाः
सम्बोधनम्राजफणिज्झक राजफणिज्झकौ राजफणिज्झकाः
द्वितीयाराजफणिज्झकम् राजफणिज्झकौ राजफणिज्झकान्
तृतीयाराजफणिज्झकेन राजफणिज्झकाभ्याम् राजफणिज्झकैः राजफणिज्झकेभिः
चतुर्थीराजफणिज्झकाय राजफणिज्झकाभ्याम् राजफणिज्झकेभ्यः
पञ्चमीराजफणिज्झकात् राजफणिज्झकाभ्याम् राजफणिज्झकेभ्यः
षष्ठीराजफणिज्झकस्य राजफणिज्झकयोः राजफणिज्झकानाम्
सप्तमीराजफणिज्झके राजफणिज्झकयोः राजफणिज्झकेषु

समास राजफणिज्झक

अव्यय ॰राजफणिज्झकम् ॰राजफणिज्झकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria