Declension table of ?rājanyakumāra

Deva

MasculineSingularDualPlural
Nominativerājanyakumāraḥ rājanyakumārau rājanyakumārāḥ
Vocativerājanyakumāra rājanyakumārau rājanyakumārāḥ
Accusativerājanyakumāram rājanyakumārau rājanyakumārān
Instrumentalrājanyakumāreṇa rājanyakumārābhyām rājanyakumāraiḥ rājanyakumārebhiḥ
Dativerājanyakumārāya rājanyakumārābhyām rājanyakumārebhyaḥ
Ablativerājanyakumārāt rājanyakumārābhyām rājanyakumārebhyaḥ
Genitiverājanyakumārasya rājanyakumārayoḥ rājanyakumārāṇām
Locativerājanyakumāre rājanyakumārayoḥ rājanyakumāreṣu

Compound rājanyakumāra -

Adverb -rājanyakumāram -rājanyakumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria