सुबन्तावली ?राजन्यकुमार

Roma

पुमान्एकद्विबहु
प्रथमाराजन्यकुमारः राजन्यकुमारौ राजन्यकुमाराः
सम्बोधनम्राजन्यकुमार राजन्यकुमारौ राजन्यकुमाराः
द्वितीयाराजन्यकुमारम् राजन्यकुमारौ राजन्यकुमारान्
तृतीयाराजन्यकुमारेण राजन्यकुमाराभ्याम् राजन्यकुमारैः राजन्यकुमारेभिः
चतुर्थीराजन्यकुमाराय राजन्यकुमाराभ्याम् राजन्यकुमारेभ्यः
पञ्चमीराजन्यकुमारात् राजन्यकुमाराभ्याम् राजन्यकुमारेभ्यः
षष्ठीराजन्यकुमारस्य राजन्यकुमारयोः राजन्यकुमाराणाम्
सप्तमीराजन्यकुमारे राजन्यकुमारयोः राजन्यकुमारेषु

समास राजन्यकुमार

अव्यय ॰राजन्यकुमारम् ॰राजन्यकुमारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria