Declension table of rājalakṣman

Deva

MasculineSingularDualPlural
Nominativerājalakṣmā rājalakṣmāṇau rājalakṣmāṇaḥ
Vocativerājalakṣman rājalakṣmāṇau rājalakṣmāṇaḥ
Accusativerājalakṣmāṇam rājalakṣmāṇau rājalakṣmaṇaḥ
Instrumentalrājalakṣmaṇā rājalakṣmabhyām rājalakṣmabhiḥ
Dativerājalakṣmaṇe rājalakṣmabhyām rājalakṣmabhyaḥ
Ablativerājalakṣmaṇaḥ rājalakṣmabhyām rājalakṣmabhyaḥ
Genitiverājalakṣmaṇaḥ rājalakṣmaṇoḥ rājalakṣmaṇām
Locativerājalakṣmaṇi rājalakṣmaṇoḥ rājalakṣmasu

Compound rājalakṣma -

Adverb -rājalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria