सुबन्तावली ?राजलक्ष्मन्

Roma

पुमान्एकद्विबहु
प्रथमाराजलक्ष्मा राजलक्ष्माणौ राजलक्ष्माणः
सम्बोधनम्राजलक्ष्मन् राजलक्ष्माणौ राजलक्ष्माणः
द्वितीयाराजलक्ष्माणम् राजलक्ष्माणौ राजलक्ष्मणः
तृतीयाराजलक्ष्मणा राजलक्ष्मभ्याम् राजलक्ष्मभिः
चतुर्थीराजलक्ष्मणे राजलक्ष्मभ्याम् राजलक्ष्मभ्यः
पञ्चमीराजलक्ष्मणः राजलक्ष्मभ्याम् राजलक्ष्मभ्यः
षष्ठीराजलक्ष्मणः राजलक्ष्मणोः राजलक्ष्मणाम्
सप्तमीराजलक्ष्मणि राजलक्ष्मणोः राजलक्ष्मसु

समास राजलक्ष्म

अव्यय ॰राजलक्ष्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria