Declension table of rājalakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājalakṣaṇam | rājalakṣaṇe | rājalakṣaṇāni |
Vocative | rājalakṣaṇa | rājalakṣaṇe | rājalakṣaṇāni |
Accusative | rājalakṣaṇam | rājalakṣaṇe | rājalakṣaṇāni |
Instrumental | rājalakṣaṇena | rājalakṣaṇābhyām | rājalakṣaṇaiḥ |
Dative | rājalakṣaṇāya | rājalakṣaṇābhyām | rājalakṣaṇebhyaḥ |
Ablative | rājalakṣaṇāt | rājalakṣaṇābhyām | rājalakṣaṇebhyaḥ |
Genitive | rājalakṣaṇasya | rājalakṣaṇayoḥ | rājalakṣaṇānām |
Locative | rājalakṣaṇe | rājalakṣaṇayoḥ | rājalakṣaṇeṣu |