Declension table of ?rājalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativerājalakṣaṇam rājalakṣaṇe rājalakṣaṇāni
Vocativerājalakṣaṇa rājalakṣaṇe rājalakṣaṇāni
Accusativerājalakṣaṇam rājalakṣaṇe rājalakṣaṇāni
Instrumentalrājalakṣaṇena rājalakṣaṇābhyām rājalakṣaṇaiḥ
Dativerājalakṣaṇāya rājalakṣaṇābhyām rājalakṣaṇebhyaḥ
Ablativerājalakṣaṇāt rājalakṣaṇābhyām rājalakṣaṇebhyaḥ
Genitiverājalakṣaṇasya rājalakṣaṇayoḥ rājalakṣaṇānām
Locativerājalakṣaṇe rājalakṣaṇayoḥ rājalakṣaṇeṣu

Compound rājalakṣaṇa -

Adverb -rājalakṣaṇam -rājalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria