सुबन्तावली ?राजलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाराजलक्षणम् राजलक्षणे राजलक्षणानि
सम्बोधनम्राजलक्षण राजलक्षणे राजलक्षणानि
द्वितीयाराजलक्षणम् राजलक्षणे राजलक्षणानि
तृतीयाराजलक्षणेन राजलक्षणाभ्याम् राजलक्षणैः
चतुर्थीराजलक्षणाय राजलक्षणाभ्याम् राजलक्षणेभ्यः
पञ्चमीराजलक्षणात् राजलक्षणाभ्याम् राजलक्षणेभ्यः
षष्ठीराजलक्षणस्य राजलक्षणयोः राजलक्षणानाम्
सप्तमीराजलक्षणे राजलक्षणयोः राजलक्षणेषु

समास राजलक्षण

अव्यय ॰राजलक्षणम् ॰राजलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria