Declension table of rājakuṣmāṇḍa

Deva

MasculineSingularDualPlural
Nominativerājakuṣmāṇḍaḥ rājakuṣmāṇḍau rājakuṣmāṇḍāḥ
Vocativerājakuṣmāṇḍa rājakuṣmāṇḍau rājakuṣmāṇḍāḥ
Accusativerājakuṣmāṇḍam rājakuṣmāṇḍau rājakuṣmāṇḍān
Instrumentalrājakuṣmāṇḍena rājakuṣmāṇḍābhyām rājakuṣmāṇḍaiḥ
Dativerājakuṣmāṇḍāya rājakuṣmāṇḍābhyām rājakuṣmāṇḍebhyaḥ
Ablativerājakuṣmāṇḍāt rājakuṣmāṇḍābhyām rājakuṣmāṇḍebhyaḥ
Genitiverājakuṣmāṇḍasya rājakuṣmāṇḍayoḥ rājakuṣmāṇḍānām
Locativerājakuṣmāṇḍe rājakuṣmāṇḍayoḥ rājakuṣmāṇḍeṣu

Compound rājakuṣmāṇḍa -

Adverb -rājakuṣmāṇḍam -rājakuṣmāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria