सुबन्तावली ?राजकुष्माण्ड

Roma

पुमान्एकद्विबहु
प्रथमाराजकुष्माण्डः राजकुष्माण्डौ राजकुष्माण्डाः
सम्बोधनम्राजकुष्माण्ड राजकुष्माण्डौ राजकुष्माण्डाः
द्वितीयाराजकुष्माण्डम् राजकुष्माण्डौ राजकुष्माण्डान्
तृतीयाराजकुष्माण्डेन राजकुष्माण्डाभ्याम् राजकुष्माण्डैः राजकुष्माण्डेभिः
चतुर्थीराजकुष्माण्डाय राजकुष्माण्डाभ्याम् राजकुष्माण्डेभ्यः
पञ्चमीराजकुष्माण्डात् राजकुष्माण्डाभ्याम् राजकुष्माण्डेभ्यः
षष्ठीराजकुष्माण्डस्य राजकुष्माण्डयोः राजकुष्माण्डानाम्
सप्तमीराजकुष्माण्डे राजकुष्माण्डयोः राजकुष्माण्डेषु

समास राजकुष्माण्ड

अव्यय ॰राजकुष्माण्डम् ॰राजकुष्माण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria