Declension table of ?rājaharṣaṇa

Deva

NeuterSingularDualPlural
Nominativerājaharṣaṇam rājaharṣaṇe rājaharṣaṇāni
Vocativerājaharṣaṇa rājaharṣaṇe rājaharṣaṇāni
Accusativerājaharṣaṇam rājaharṣaṇe rājaharṣaṇāni
Instrumentalrājaharṣaṇena rājaharṣaṇābhyām rājaharṣaṇaiḥ
Dativerājaharṣaṇāya rājaharṣaṇābhyām rājaharṣaṇebhyaḥ
Ablativerājaharṣaṇāt rājaharṣaṇābhyām rājaharṣaṇebhyaḥ
Genitiverājaharṣaṇasya rājaharṣaṇayoḥ rājaharṣaṇānām
Locativerājaharṣaṇe rājaharṣaṇayoḥ rājaharṣaṇeṣu

Compound rājaharṣaṇa -

Adverb -rājaharṣaṇam -rājaharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria