Declension table of rājaharṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājaharṣaṇam | rājaharṣaṇe | rājaharṣaṇāni |
Vocative | rājaharṣaṇa | rājaharṣaṇe | rājaharṣaṇāni |
Accusative | rājaharṣaṇam | rājaharṣaṇe | rājaharṣaṇāni |
Instrumental | rājaharṣaṇena | rājaharṣaṇābhyām | rājaharṣaṇaiḥ |
Dative | rājaharṣaṇāya | rājaharṣaṇābhyām | rājaharṣaṇebhyaḥ |
Ablative | rājaharṣaṇāt | rājaharṣaṇābhyām | rājaharṣaṇebhyaḥ |
Genitive | rājaharṣaṇasya | rājaharṣaṇayoḥ | rājaharṣaṇānām |
Locative | rājaharṣaṇe | rājaharṣaṇayoḥ | rājaharṣaṇeṣu |