सुबन्तावली ?राजहर्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाराजहर्षणम् राजहर्षणे राजहर्षणानि
सम्बोधनम्राजहर्षण राजहर्षणे राजहर्षणानि
द्वितीयाराजहर्षणम् राजहर्षणे राजहर्षणानि
तृतीयाराजहर्षणेन राजहर्षणाभ्याम् राजहर्षणैः
चतुर्थीराजहर्षणाय राजहर्षणाभ्याम् राजहर्षणेभ्यः
पञ्चमीराजहर्षणात् राजहर्षणाभ्याम् राजहर्षणेभ्यः
षष्ठीराजहर्षणस्य राजहर्षणयोः राजहर्षणानाम्
सप्तमीराजहर्षणे राजहर्षणयोः राजहर्षणेषु

समास राजहर्षण

अव्यय ॰राजहर्षणम् ॰राजहर्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria