Declension table of ?rājaduhitṛmayī

Deva

FeminineSingularDualPlural
Nominativerājaduhitṛmayī rājaduhitṛmayyau rājaduhitṛmayyaḥ
Vocativerājaduhitṛmayi rājaduhitṛmayyau rājaduhitṛmayyaḥ
Accusativerājaduhitṛmayīm rājaduhitṛmayyau rājaduhitṛmayīḥ
Instrumentalrājaduhitṛmayyā rājaduhitṛmayībhyām rājaduhitṛmayībhiḥ
Dativerājaduhitṛmayyai rājaduhitṛmayībhyām rājaduhitṛmayībhyaḥ
Ablativerājaduhitṛmayyāḥ rājaduhitṛmayībhyām rājaduhitṛmayībhyaḥ
Genitiverājaduhitṛmayyāḥ rājaduhitṛmayyoḥ rājaduhitṛmayīṇām
Locativerājaduhitṛmayyām rājaduhitṛmayyoḥ rājaduhitṛmayīṣu

Compound rājaduhitṛmayi - rājaduhitṛmayī -

Adverb -rājaduhitṛmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria