सुबन्तावली ?राजदुहितृमयी

Roma

स्त्रीएकद्विबहु
प्रथमाराजदुहितृमयी राजदुहितृमय्यौ राजदुहितृमय्यः
सम्बोधनम्राजदुहितृमयि राजदुहितृमय्यौ राजदुहितृमय्यः
द्वितीयाराजदुहितृमयीम् राजदुहितृमय्यौ राजदुहितृमयीः
तृतीयाराजदुहितृमय्या राजदुहितृमयीभ्याम् राजदुहितृमयीभिः
चतुर्थीराजदुहितृमय्यै राजदुहितृमयीभ्याम् राजदुहितृमयीभ्यः
पञ्चमीराजदुहितृमय्याः राजदुहितृमयीभ्याम् राजदुहितृमयीभ्यः
षष्ठीराजदुहितृमय्याः राजदुहितृमय्योः राजदुहितृमयीणाम्
सप्तमीराजदुहितृमय्याम् राजदुहितृमय्योः राजदुहितृमयीषु

समास राजदुहितृमयि राजदुहितृमयी

अव्यय ॰राजदुहितृमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria