Declension table of ?rājadhattūra

Deva

MasculineSingularDualPlural
Nominativerājadhattūraḥ rājadhattūrau rājadhattūrāḥ
Vocativerājadhattūra rājadhattūrau rājadhattūrāḥ
Accusativerājadhattūram rājadhattūrau rājadhattūrān
Instrumentalrājadhattūreṇa rājadhattūrābhyām rājadhattūraiḥ rājadhattūrebhiḥ
Dativerājadhattūrāya rājadhattūrābhyām rājadhattūrebhyaḥ
Ablativerājadhattūrāt rājadhattūrābhyām rājadhattūrebhyaḥ
Genitiverājadhattūrasya rājadhattūrayoḥ rājadhattūrāṇām
Locativerājadhattūre rājadhattūrayoḥ rājadhattūreṣu

Compound rājadhattūra -

Adverb -rājadhattūram -rājadhattūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria