सुबन्तावली ?राजधत्तूर

Roma

पुमान्एकद्विबहु
प्रथमाराजधत्तूरः राजधत्तूरौ राजधत्तूराः
सम्बोधनम्राजधत्तूर राजधत्तूरौ राजधत्तूराः
द्वितीयाराजधत्तूरम् राजधत्तूरौ राजधत्तूरान्
तृतीयाराजधत्तूरेण राजधत्तूराभ्याम् राजधत्तूरैः राजधत्तूरेभिः
चतुर्थीराजधत्तूराय राजधत्तूराभ्याम् राजधत्तूरेभ्यः
पञ्चमीराजधत्तूरात् राजधत्तूराभ्याम् राजधत्तूरेभ्यः
षष्ठीराजधत्तूरस्य राजधत्तूरयोः राजधत्तूराणाम्
सप्तमीराजधत्तूरे राजधत्तूरयोः राजधत्तूरेषु

समास राजधत्तूर

अव्यय ॰राजधत्तूरम् ॰राजधत्तूरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria