Declension table of ?rājāsalakhaṇa

Deva

MasculineSingularDualPlural
Nominativerājāsalakhaṇaḥ rājāsalakhaṇau rājāsalakhaṇāḥ
Vocativerājāsalakhaṇa rājāsalakhaṇau rājāsalakhaṇāḥ
Accusativerājāsalakhaṇam rājāsalakhaṇau rājāsalakhaṇān
Instrumentalrājāsalakhaṇena rājāsalakhaṇābhyām rājāsalakhaṇaiḥ rājāsalakhaṇebhiḥ
Dativerājāsalakhaṇāya rājāsalakhaṇābhyām rājāsalakhaṇebhyaḥ
Ablativerājāsalakhaṇāt rājāsalakhaṇābhyām rājāsalakhaṇebhyaḥ
Genitiverājāsalakhaṇasya rājāsalakhaṇayoḥ rājāsalakhaṇānām
Locativerājāsalakhaṇe rājāsalakhaṇayoḥ rājāsalakhaṇeṣu

Compound rājāsalakhaṇa -

Adverb -rājāsalakhaṇam -rājāsalakhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria