सुबन्तावली ?राजासलखण

Roma

पुमान्एकद्विबहु
प्रथमाराजासलखणः राजासलखणौ राजासलखणाः
सम्बोधनम्राजासलखण राजासलखणौ राजासलखणाः
द्वितीयाराजासलखणम् राजासलखणौ राजासलखणान्
तृतीयाराजासलखणेन राजासलखणाभ्याम् राजासलखणैः राजासलखणेभिः
चतुर्थीराजासलखणाय राजासलखणाभ्याम् राजासलखणेभ्यः
पञ्चमीराजासलखणात् राजासलखणाभ्याम् राजासलखणेभ्यः
षष्ठीराजासलखणस्य राजासलखणयोः राजासलखणानाम्
सप्तमीराजासलखणे राजासलखणयोः राजासलखणेषु

समास राजासलखण

अव्यय ॰राजासलखणम् ॰राजासलखणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria