Declension table of ?rāhūpasarga

Deva

MasculineSingularDualPlural
Nominativerāhūpasargaḥ rāhūpasargau rāhūpasargāḥ
Vocativerāhūpasarga rāhūpasargau rāhūpasargāḥ
Accusativerāhūpasargam rāhūpasargau rāhūpasargān
Instrumentalrāhūpasargeṇa rāhūpasargābhyām rāhūpasargaiḥ rāhūpasargebhiḥ
Dativerāhūpasargāya rāhūpasargābhyām rāhūpasargebhyaḥ
Ablativerāhūpasargāt rāhūpasargābhyām rāhūpasargebhyaḥ
Genitiverāhūpasargasya rāhūpasargayoḥ rāhūpasargāṇām
Locativerāhūpasarge rāhūpasargayoḥ rāhūpasargeṣu

Compound rāhūpasarga -

Adverb -rāhūpasargam -rāhūpasargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria