सुबन्तावली ?राहूपसर्ग

Roma

पुमान्एकद्विबहु
प्रथमाराहूपसर्गः राहूपसर्गौ राहूपसर्गाः
सम्बोधनम्राहूपसर्ग राहूपसर्गौ राहूपसर्गाः
द्वितीयाराहूपसर्गम् राहूपसर्गौ राहूपसर्गान्
तृतीयाराहूपसर्गेण राहूपसर्गाभ्याम् राहूपसर्गैः राहूपसर्गेभिः
चतुर्थीराहूपसर्गाय राहूपसर्गाभ्याम् राहूपसर्गेभ्यः
पञ्चमीराहूपसर्गात् राहूपसर्गाभ्याम् राहूपसर्गेभ्यः
षष्ठीराहूपसर्गस्य राहूपसर्गयोः राहूपसर्गाणाम्
सप्तमीराहूपसर्गे राहूपसर्गयोः राहूपसर्गेषु

समास राहूपसर्ग

अव्यय ॰राहूपसर्गम् ॰राहूपसर्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria