Declension table of ?rāhusaṃsparśa

Deva

MasculineSingularDualPlural
Nominativerāhusaṃsparśaḥ rāhusaṃsparśau rāhusaṃsparśāḥ
Vocativerāhusaṃsparśa rāhusaṃsparśau rāhusaṃsparśāḥ
Accusativerāhusaṃsparśam rāhusaṃsparśau rāhusaṃsparśān
Instrumentalrāhusaṃsparśena rāhusaṃsparśābhyām rāhusaṃsparśaiḥ rāhusaṃsparśebhiḥ
Dativerāhusaṃsparśāya rāhusaṃsparśābhyām rāhusaṃsparśebhyaḥ
Ablativerāhusaṃsparśāt rāhusaṃsparśābhyām rāhusaṃsparśebhyaḥ
Genitiverāhusaṃsparśasya rāhusaṃsparśayoḥ rāhusaṃsparśānām
Locativerāhusaṃsparśe rāhusaṃsparśayoḥ rāhusaṃsparśeṣu

Compound rāhusaṃsparśa -

Adverb -rāhusaṃsparśam -rāhusaṃsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria