सुबन्तावली ?राहुसंस्पर्श

Roma

पुमान्एकद्विबहु
प्रथमाराहुसंस्पर्शः राहुसंस्पर्शौ राहुसंस्पर्शाः
सम्बोधनम्राहुसंस्पर्श राहुसंस्पर्शौ राहुसंस्पर्शाः
द्वितीयाराहुसंस्पर्शम् राहुसंस्पर्शौ राहुसंस्पर्शान्
तृतीयाराहुसंस्पर्शेन राहुसंस्पर्शाभ्याम् राहुसंस्पर्शैः राहुसंस्पर्शेभिः
चतुर्थीराहुसंस्पर्शाय राहुसंस्पर्शाभ्याम् राहुसंस्पर्शेभ्यः
पञ्चमीराहुसंस्पर्शात् राहुसंस्पर्शाभ्याम् राहुसंस्पर्शेभ्यः
षष्ठीराहुसंस्पर्शस्य राहुसंस्पर्शयोः राहुसंस्पर्शानाम्
सप्तमीराहुसंस्पर्शे राहुसंस्पर्शयोः राहुसंस्पर्शेषु

समास राहुसंस्पर्श

अव्यय ॰राहुसंस्पर्शम् ॰राहुसंस्पर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria