Declension table of ?rāhugrasana

Deva

NeuterSingularDualPlural
Nominativerāhugrasanam rāhugrasane rāhugrasanāni
Vocativerāhugrasana rāhugrasane rāhugrasanāni
Accusativerāhugrasanam rāhugrasane rāhugrasanāni
Instrumentalrāhugrasanena rāhugrasanābhyām rāhugrasanaiḥ
Dativerāhugrasanāya rāhugrasanābhyām rāhugrasanebhyaḥ
Ablativerāhugrasanāt rāhugrasanābhyām rāhugrasanebhyaḥ
Genitiverāhugrasanasya rāhugrasanayoḥ rāhugrasanānām
Locativerāhugrasane rāhugrasanayoḥ rāhugrasaneṣu

Compound rāhugrasana -

Adverb -rāhugrasanam -rāhugrasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria