सुबन्तावली ?राहुग्रसन

Roma

नपुंसकम्एकद्विबहु
प्रथमाराहुग्रसनम् राहुग्रसने राहुग्रसनानि
सम्बोधनम्राहुग्रसन राहुग्रसने राहुग्रसनानि
द्वितीयाराहुग्रसनम् राहुग्रसने राहुग्रसनानि
तृतीयाराहुग्रसनेन राहुग्रसनाभ्याम् राहुग्रसनैः
चतुर्थीराहुग्रसनाय राहुग्रसनाभ्याम् राहुग्रसनेभ्यः
पञ्चमीराहुग्रसनात् राहुग्रसनाभ्याम् राहुग्रसनेभ्यः
षष्ठीराहुग्रसनस्य राहुग्रसनयोः राहुग्रसनानाम्
सप्तमीराहुग्रसने राहुग्रसनयोः राहुग्रसनेषु

समास राहुग्रसन

अव्यय ॰राहुग्रसनम् ॰राहुग्रसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria