Declension table of ?rāghavendrastotravyākhyā

Deva

FeminineSingularDualPlural
Nominativerāghavendrastotravyākhyā rāghavendrastotravyākhye rāghavendrastotravyākhyāḥ
Vocativerāghavendrastotravyākhye rāghavendrastotravyākhye rāghavendrastotravyākhyāḥ
Accusativerāghavendrastotravyākhyām rāghavendrastotravyākhye rāghavendrastotravyākhyāḥ
Instrumentalrāghavendrastotravyākhyayā rāghavendrastotravyākhyābhyām rāghavendrastotravyākhyābhiḥ
Dativerāghavendrastotravyākhyāyai rāghavendrastotravyākhyābhyām rāghavendrastotravyākhyābhyaḥ
Ablativerāghavendrastotravyākhyāyāḥ rāghavendrastotravyākhyābhyām rāghavendrastotravyākhyābhyaḥ
Genitiverāghavendrastotravyākhyāyāḥ rāghavendrastotravyākhyayoḥ rāghavendrastotravyākhyāṇām
Locativerāghavendrastotravyākhyāyām rāghavendrastotravyākhyayoḥ rāghavendrastotravyākhyāsu

Adverb -rāghavendrastotravyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria