सुबन्तावली ?राघवेन्द्रस्तोत्रव्याख्या

Roma

स्त्रीएकद्विबहु
प्रथमाराघवेन्द्रस्तोत्रव्याख्या राघवेन्द्रस्तोत्रव्याख्ये राघवेन्द्रस्तोत्रव्याख्याः
सम्बोधनम्राघवेन्द्रस्तोत्रव्याख्ये राघवेन्द्रस्तोत्रव्याख्ये राघवेन्द्रस्तोत्रव्याख्याः
द्वितीयाराघवेन्द्रस्तोत्रव्याख्याम् राघवेन्द्रस्तोत्रव्याख्ये राघवेन्द्रस्तोत्रव्याख्याः
तृतीयाराघवेन्द्रस्तोत्रव्याख्यया राघवेन्द्रस्तोत्रव्याख्याभ्याम् राघवेन्द्रस्तोत्रव्याख्याभिः
चतुर्थीराघवेन्द्रस्तोत्रव्याख्यायै राघवेन्द्रस्तोत्रव्याख्याभ्याम् राघवेन्द्रस्तोत्रव्याख्याभ्यः
पञ्चमीराघवेन्द्रस्तोत्रव्याख्यायाः राघवेन्द्रस्तोत्रव्याख्याभ्याम् राघवेन्द्रस्तोत्रव्याख्याभ्यः
षष्ठीराघवेन्द्रस्तोत्रव्याख्यायाः राघवेन्द्रस्तोत्रव्याख्ययोः राघवेन्द्रस्तोत्रव्याख्याणाम्
सप्तमीराघवेन्द्रस्तोत्रव्याख्यायाम् राघवेन्द्रस्तोत्रव्याख्ययोः राघवेन्द्रस्तोत्रव्याख्यासु

अव्यय ॰राघवेन्द्रस्तोत्रव्याख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria