Declension table of rāghavavilāsa

Deva

MasculineSingularDualPlural
Nominativerāghavavilāsaḥ rāghavavilāsau rāghavavilāsāḥ
Vocativerāghavavilāsa rāghavavilāsau rāghavavilāsāḥ
Accusativerāghavavilāsam rāghavavilāsau rāghavavilāsān
Instrumentalrāghavavilāsena rāghavavilāsābhyām rāghavavilāsaiḥ
Dativerāghavavilāsāya rāghavavilāsābhyām rāghavavilāsebhyaḥ
Ablativerāghavavilāsāt rāghavavilāsābhyām rāghavavilāsebhyaḥ
Genitiverāghavavilāsasya rāghavavilāsayoḥ rāghavavilāsānām
Locativerāghavavilāse rāghavavilāsayoḥ rāghavavilāseṣu

Compound rāghavavilāsa -

Adverb -rāghavavilāsam -rāghavavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria