सुबन्तावली ?राघवविलास

Roma

पुमान्एकद्विबहु
प्रथमाराघवविलासः राघवविलासौ राघवविलासाः
सम्बोधनम्राघवविलास राघवविलासौ राघवविलासाः
द्वितीयाराघवविलासम् राघवविलासौ राघवविलासान्
तृतीयाराघवविलासेन राघवविलासाभ्याम् राघवविलासैः
चतुर्थीराघवविलासाय राघवविलासाभ्याम् राघवविलासेभ्यः
पञ्चमीराघवविलासात् राघवविलासाभ्याम् राघवविलासेभ्यः
षष्ठीराघवविलासस्य राघवविलासयोः राघवविलासानाम्
सप्तमीराघवविलासे राघवविलासयोः राघवविलासेषु

समास राघवविलास

अव्यय ॰राघवविलासम् ॰राघवविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria