Declension table of rāghavanandanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāghavanandanaḥ | rāghavanandanau | rāghavanandanāḥ |
Vocative | rāghavanandana | rāghavanandanau | rāghavanandanāḥ |
Accusative | rāghavanandanam | rāghavanandanau | rāghavanandanān |
Instrumental | rāghavanandanena | rāghavanandanābhyām | rāghavanandanaiḥ |
Dative | rāghavanandanāya | rāghavanandanābhyām | rāghavanandanebhyaḥ |
Ablative | rāghavanandanāt | rāghavanandanābhyām | rāghavanandanebhyaḥ |
Genitive | rāghavanandanasya | rāghavanandanayoḥ | rāghavanandanānām |
Locative | rāghavanandane | rāghavanandanayoḥ | rāghavanandaneṣu |