सुबन्तावली ?राघवनन्दन

Roma

पुमान्एकद्विबहु
प्रथमाराघवनन्दनः राघवनन्दनौ राघवनन्दनाः
सम्बोधनम्राघवनन्दन राघवनन्दनौ राघवनन्दनाः
द्वितीयाराघवनन्दनम् राघवनन्दनौ राघवनन्दनान्
तृतीयाराघवनन्दनेन राघवनन्दनाभ्याम् राघवनन्दनैः राघवनन्दनेभिः
चतुर्थीराघवनन्दनाय राघवनन्दनाभ्याम् राघवनन्दनेभ्यः
पञ्चमीराघवनन्दनात् राघवनन्दनाभ्याम् राघवनन्दनेभ्यः
षष्ठीराघवनन्दनस्य राघवनन्दनयोः राघवनन्दनानाम्
सप्तमीराघवनन्दने राघवनन्दनयोः राघवनन्दनेषु

समास राघवनन्दन

अव्यय ॰राघवनन्दनम् ॰राघवनन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria