Declension table of ?rāghavadeva

Deva

MasculineSingularDualPlural
Nominativerāghavadevaḥ rāghavadevau rāghavadevāḥ
Vocativerāghavadeva rāghavadevau rāghavadevāḥ
Accusativerāghavadevam rāghavadevau rāghavadevān
Instrumentalrāghavadevena rāghavadevābhyām rāghavadevaiḥ rāghavadevebhiḥ
Dativerāghavadevāya rāghavadevābhyām rāghavadevebhyaḥ
Ablativerāghavadevāt rāghavadevābhyām rāghavadevebhyaḥ
Genitiverāghavadevasya rāghavadevayoḥ rāghavadevānām
Locativerāghavadeve rāghavadevayoḥ rāghavadeveṣu

Compound rāghavadeva -

Adverb -rāghavadevam -rāghavadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria