Declension table of rāghavadevaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāghavadevaḥ | rāghavadevau | rāghavadevāḥ |
Vocative | rāghavadeva | rāghavadevau | rāghavadevāḥ |
Accusative | rāghavadevam | rāghavadevau | rāghavadevān |
Instrumental | rāghavadevena | rāghavadevābhyām | rāghavadevaiḥ |
Dative | rāghavadevāya | rāghavadevābhyām | rāghavadevebhyaḥ |
Ablative | rāghavadevāt | rāghavadevābhyām | rāghavadevebhyaḥ |
Genitive | rāghavadevasya | rāghavadevayoḥ | rāghavadevānām |
Locative | rāghavadeve | rāghavadevayoḥ | rāghavadeveṣu |