सुबन्तावली ?राघवदेव

Roma

पुमान्एकद्विबहु
प्रथमाराघवदेवः राघवदेवौ राघवदेवाः
सम्बोधनम्राघवदेव राघवदेवौ राघवदेवाः
द्वितीयाराघवदेवम् राघवदेवौ राघवदेवान्
तृतीयाराघवदेवेन राघवदेवाभ्याम् राघवदेवैः राघवदेवेभिः
चतुर्थीराघवदेवाय राघवदेवाभ्याम् राघवदेवेभ्यः
पञ्चमीराघवदेवात् राघवदेवाभ्याम् राघवदेवेभ्यः
षष्ठीराघवदेवस्य राघवदेवयोः राघवदेवानाम्
सप्तमीराघवदेवे राघवदेवयोः राघवदेवेषु

समास राघवदेव

अव्यय ॰राघवदेवम् ॰राघवदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria