Declension table of ?rāgavihiṃsanavratanirṇaya

Deva

MasculineSingularDualPlural
Nominativerāgavihiṃsanavratanirṇayaḥ rāgavihiṃsanavratanirṇayau rāgavihiṃsanavratanirṇayāḥ
Vocativerāgavihiṃsanavratanirṇaya rāgavihiṃsanavratanirṇayau rāgavihiṃsanavratanirṇayāḥ
Accusativerāgavihiṃsanavratanirṇayam rāgavihiṃsanavratanirṇayau rāgavihiṃsanavratanirṇayān
Instrumentalrāgavihiṃsanavratanirṇayena rāgavihiṃsanavratanirṇayābhyām rāgavihiṃsanavratanirṇayaiḥ
Dativerāgavihiṃsanavratanirṇayāya rāgavihiṃsanavratanirṇayābhyām rāgavihiṃsanavratanirṇayebhyaḥ
Ablativerāgavihiṃsanavratanirṇayāt rāgavihiṃsanavratanirṇayābhyām rāgavihiṃsanavratanirṇayebhyaḥ
Genitiverāgavihiṃsanavratanirṇayasya rāgavihiṃsanavratanirṇayayoḥ rāgavihiṃsanavratanirṇayānām
Locativerāgavihiṃsanavratanirṇaye rāgavihiṃsanavratanirṇayayoḥ rāgavihiṃsanavratanirṇayeṣu

Compound rāgavihiṃsanavratanirṇaya -

Adverb -rāgavihiṃsanavratanirṇayam -rāgavihiṃsanavratanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria