सुबन्तावली ?रागविहिंसनव्रतनिर्णय

Roma

पुमान्एकद्विबहु
प्रथमारागविहिंसनव्रतनिर्णयः रागविहिंसनव्रतनिर्णयौ रागविहिंसनव्रतनिर्णयाः
सम्बोधनम्रागविहिंसनव्रतनिर्णय रागविहिंसनव्रतनिर्णयौ रागविहिंसनव्रतनिर्णयाः
द्वितीयारागविहिंसनव्रतनिर्णयम् रागविहिंसनव्रतनिर्णयौ रागविहिंसनव्रतनिर्णयान्
तृतीयारागविहिंसनव्रतनिर्णयेन रागविहिंसनव्रतनिर्णयाभ्याम् रागविहिंसनव्रतनिर्णयैः रागविहिंसनव्रतनिर्णयेभिः
चतुर्थीरागविहिंसनव्रतनिर्णयाय रागविहिंसनव्रतनिर्णयाभ्याम् रागविहिंसनव्रतनिर्णयेभ्यः
पञ्चमीरागविहिंसनव्रतनिर्णयात् रागविहिंसनव्रतनिर्णयाभ्याम् रागविहिंसनव्रतनिर्णयेभ्यः
षष्ठीरागविहिंसनव्रतनिर्णयस्य रागविहिंसनव्रतनिर्णययोः रागविहिंसनव्रतनिर्णयानाम्
सप्तमीरागविहिंसनव्रतनिर्णये रागविहिंसनव्रतनिर्णययोः रागविहिंसनव्रतनिर्णयेषु

समास रागविहिंसनव्रतनिर्णय

अव्यय ॰रागविहिंसनव्रतनिर्णयम् ॰रागविहिंसनव्रतनिर्णयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria