Declension table of ?rāgabandhinī

Deva

FeminineSingularDualPlural
Nominativerāgabandhinī rāgabandhinyau rāgabandhinyaḥ
Vocativerāgabandhini rāgabandhinyau rāgabandhinyaḥ
Accusativerāgabandhinīm rāgabandhinyau rāgabandhinīḥ
Instrumentalrāgabandhinyā rāgabandhinībhyām rāgabandhinībhiḥ
Dativerāgabandhinyai rāgabandhinībhyām rāgabandhinībhyaḥ
Ablativerāgabandhinyāḥ rāgabandhinībhyām rāgabandhinībhyaḥ
Genitiverāgabandhinyāḥ rāgabandhinyoḥ rāgabandhinīnām
Locativerāgabandhinyām rāgabandhinyoḥ rāgabandhinīṣu

Compound rāgabandhini - rāgabandhinī -

Adverb -rāgabandhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria