Declension table of rāṅkavaka

Deva

MasculineSingularDualPlural
Nominativerāṅkavakaḥ rāṅkavakau rāṅkavakāḥ
Vocativerāṅkavaka rāṅkavakau rāṅkavakāḥ
Accusativerāṅkavakam rāṅkavakau rāṅkavakān
Instrumentalrāṅkavakeṇa rāṅkavakābhyām rāṅkavakaiḥ
Dativerāṅkavakāya rāṅkavakābhyām rāṅkavakebhyaḥ
Ablativerāṅkavakāt rāṅkavakābhyām rāṅkavakebhyaḥ
Genitiverāṅkavakasya rāṅkavakayoḥ rāṅkavakāṇām
Locativerāṅkavake rāṅkavakayoḥ rāṅkavakeṣu

Compound rāṅkavaka -

Adverb -rāṅkavakam -rāṅkavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria