Declension table of rāṅkavakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāṅkavakaḥ | rāṅkavakau | rāṅkavakāḥ |
Vocative | rāṅkavaka | rāṅkavakau | rāṅkavakāḥ |
Accusative | rāṅkavakam | rāṅkavakau | rāṅkavakān |
Instrumental | rāṅkavakeṇa | rāṅkavakābhyām | rāṅkavakaiḥ |
Dative | rāṅkavakāya | rāṅkavakābhyām | rāṅkavakebhyaḥ |
Ablative | rāṅkavakāt | rāṅkavakābhyām | rāṅkavakebhyaḥ |
Genitive | rāṅkavakasya | rāṅkavakayoḥ | rāṅkavakāṇām |
Locative | rāṅkavake | rāṅkavakayoḥ | rāṅkavakeṣu |