सुबन्तावली ?राङ्कवक

Roma

पुमान्एकद्विबहु
प्रथमाराङ्कवकः राङ्कवकौ राङ्कवकाः
सम्बोधनम्राङ्कवक राङ्कवकौ राङ्कवकाः
द्वितीयाराङ्कवकम् राङ्कवकौ राङ्कवकान्
तृतीयाराङ्कवकेण राङ्कवकाभ्याम् राङ्कवकैः राङ्कवकेभिः
चतुर्थीराङ्कवकाय राङ्कवकाभ्याम् राङ्कवकेभ्यः
पञ्चमीराङ्कवकात् राङ्कवकाभ्याम् राङ्कवकेभ्यः
षष्ठीराङ्कवकस्य राङ्कवकयोः राङ्कवकाणाम्
सप्तमीराङ्कवके राङ्कवकयोः राङ्कवकेषु

समास राङ्कवक

अव्यय ॰राङ्कवकम् ॰राङ्कवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria