Declension table of ?rāṅkavājinaśāyinī

Deva

FeminineSingularDualPlural
Nominativerāṅkavājinaśāyinī rāṅkavājinaśāyinyau rāṅkavājinaśāyinyaḥ
Vocativerāṅkavājinaśāyini rāṅkavājinaśāyinyau rāṅkavājinaśāyinyaḥ
Accusativerāṅkavājinaśāyinīm rāṅkavājinaśāyinyau rāṅkavājinaśāyinīḥ
Instrumentalrāṅkavājinaśāyinyā rāṅkavājinaśāyinībhyām rāṅkavājinaśāyinībhiḥ
Dativerāṅkavājinaśāyinyai rāṅkavājinaśāyinībhyām rāṅkavājinaśāyinībhyaḥ
Ablativerāṅkavājinaśāyinyāḥ rāṅkavājinaśāyinībhyām rāṅkavājinaśāyinībhyaḥ
Genitiverāṅkavājinaśāyinyāḥ rāṅkavājinaśāyinyoḥ rāṅkavājinaśāyinīnām
Locativerāṅkavājinaśāyinyām rāṅkavājinaśāyinyoḥ rāṅkavājinaśāyinīṣu

Compound rāṅkavājinaśāyini - rāṅkavājinaśāyinī -

Adverb -rāṅkavājinaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria