सुबन्तावली ?राङ्कवाजिनशायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाराङ्कवाजिनशायिनी राङ्कवाजिनशायिन्यौ राङ्कवाजिनशायिन्यः
सम्बोधनम्राङ्कवाजिनशायिनि राङ्कवाजिनशायिन्यौ राङ्कवाजिनशायिन्यः
द्वितीयाराङ्कवाजिनशायिनीम् राङ्कवाजिनशायिन्यौ राङ्कवाजिनशायिनीः
तृतीयाराङ्कवाजिनशायिन्या राङ्कवाजिनशायिनीभ्याम् राङ्कवाजिनशायिनीभिः
चतुर्थीराङ्कवाजिनशायिन्यै राङ्कवाजिनशायिनीभ्याम् राङ्कवाजिनशायिनीभ्यः
पञ्चमीराङ्कवाजिनशायिन्याः राङ्कवाजिनशायिनीभ्याम् राङ्कवाजिनशायिनीभ्यः
षष्ठीराङ्कवाजिनशायिन्याः राङ्कवाजिनशायिन्योः राङ्कवाजिनशायिनीनाम्
सप्तमीराङ्कवाजिनशायिन्याम् राङ्कवाजिनशायिन्योः राङ्कवाजिनशायिनीषु

समास राङ्कवाजिनशायिनि राङ्कवाजिनशायिनी

अव्यय ॰राङ्कवाजिनशायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria