Declension table of ?rāṅkavājinasaṃsparśa

Deva

MasculineSingularDualPlural
Nominativerāṅkavājinasaṃsparśaḥ rāṅkavājinasaṃsparśau rāṅkavājinasaṃsparśāḥ
Vocativerāṅkavājinasaṃsparśa rāṅkavājinasaṃsparśau rāṅkavājinasaṃsparśāḥ
Accusativerāṅkavājinasaṃsparśam rāṅkavājinasaṃsparśau rāṅkavājinasaṃsparśān
Instrumentalrāṅkavājinasaṃsparśena rāṅkavājinasaṃsparśābhyām rāṅkavājinasaṃsparśaiḥ rāṅkavājinasaṃsparśebhiḥ
Dativerāṅkavājinasaṃsparśāya rāṅkavājinasaṃsparśābhyām rāṅkavājinasaṃsparśebhyaḥ
Ablativerāṅkavājinasaṃsparśāt rāṅkavājinasaṃsparśābhyām rāṅkavājinasaṃsparśebhyaḥ
Genitiverāṅkavājinasaṃsparśasya rāṅkavājinasaṃsparśayoḥ rāṅkavājinasaṃsparśānām
Locativerāṅkavājinasaṃsparśe rāṅkavājinasaṃsparśayoḥ rāṅkavājinasaṃsparśeṣu

Compound rāṅkavājinasaṃsparśa -

Adverb -rāṅkavājinasaṃsparśam -rāṅkavājinasaṃsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria