सुबन्तावली ?राङ्कवाजिनसंस्पर्श

Roma

पुमान्एकद्विबहु
प्रथमाराङ्कवाजिनसंस्पर्शः राङ्कवाजिनसंस्पर्शौ राङ्कवाजिनसंस्पर्शाः
सम्बोधनम्राङ्कवाजिनसंस्पर्श राङ्कवाजिनसंस्पर्शौ राङ्कवाजिनसंस्पर्शाः
द्वितीयाराङ्कवाजिनसंस्पर्शम् राङ्कवाजिनसंस्पर्शौ राङ्कवाजिनसंस्पर्शान्
तृतीयाराङ्कवाजिनसंस्पर्शेन राङ्कवाजिनसंस्पर्शाभ्याम् राङ्कवाजिनसंस्पर्शैः राङ्कवाजिनसंस्पर्शेभिः
चतुर्थीराङ्कवाजिनसंस्पर्शाय राङ्कवाजिनसंस्पर्शाभ्याम् राङ्कवाजिनसंस्पर्शेभ्यः
पञ्चमीराङ्कवाजिनसंस्पर्शात् राङ्कवाजिनसंस्पर्शाभ्याम् राङ्कवाजिनसंस्पर्शेभ्यः
षष्ठीराङ्कवाजिनसंस्पर्शस्य राङ्कवाजिनसंस्पर्शयोः राङ्कवाजिनसंस्पर्शानाम्
सप्तमीराङ्कवाजिनसंस्पर्शे राङ्कवाजिनसंस्पर्शयोः राङ्कवाजिनसंस्पर्शेषु

समास राङ्कवाजिनसंस्पर्श

अव्यय ॰राङ्कवाजिनसंस्पर्शम् ॰राङ्कवाजिनसंस्पर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria