Declension table of ?rādhāvallabhopaniṣad

Deva

FeminineSingularDualPlural
Nominativerādhāvallabhopaniṣat rādhāvallabhopaniṣadau rādhāvallabhopaniṣadaḥ
Vocativerādhāvallabhopaniṣat rādhāvallabhopaniṣadau rādhāvallabhopaniṣadaḥ
Accusativerādhāvallabhopaniṣadam rādhāvallabhopaniṣadau rādhāvallabhopaniṣadaḥ
Instrumentalrādhāvallabhopaniṣadā rādhāvallabhopaniṣadbhyām rādhāvallabhopaniṣadbhiḥ
Dativerādhāvallabhopaniṣade rādhāvallabhopaniṣadbhyām rādhāvallabhopaniṣadbhyaḥ
Ablativerādhāvallabhopaniṣadaḥ rādhāvallabhopaniṣadbhyām rādhāvallabhopaniṣadbhyaḥ
Genitiverādhāvallabhopaniṣadaḥ rādhāvallabhopaniṣadoḥ rādhāvallabhopaniṣadām
Locativerādhāvallabhopaniṣadi rādhāvallabhopaniṣadoḥ rādhāvallabhopaniṣatsu

Compound rādhāvallabhopaniṣat -

Adverb -rādhāvallabhopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria