सुबन्तावली ?राधावल्लभोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाराधावल्लभोपनिषत् राधावल्लभोपनिषदौ राधावल्लभोपनिषदः
सम्बोधनम्राधावल्लभोपनिषत् राधावल्लभोपनिषदौ राधावल्लभोपनिषदः
द्वितीयाराधावल्लभोपनिषदम् राधावल्लभोपनिषदौ राधावल्लभोपनिषदः
तृतीयाराधावल्लभोपनिषदा राधावल्लभोपनिषद्भ्याम् राधावल्लभोपनिषद्भिः
चतुर्थीराधावल्लभोपनिषदे राधावल्लभोपनिषद्भ्याम् राधावल्लभोपनिषद्भ्यः
पञ्चमीराधावल्लभोपनिषदः राधावल्लभोपनिषद्भ्याम् राधावल्लभोपनिषद्भ्यः
षष्ठीराधावल्लभोपनिषदः राधावल्लभोपनिषदोः राधावल्लभोपनिषदाम्
सप्तमीराधावल्लभोपनिषदि राधावल्लभोपनिषदोः राधावल्लभोपनिषत्सु

समास राधावल्लभोपनिषत्

अव्यय ॰राधावल्लभोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria