Declension table of ?rādhākṛṣṇarūpacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativerādhākṛṣṇarūpacintāmaṇiḥ rādhākṛṣṇarūpacintāmaṇī rādhākṛṣṇarūpacintāmaṇayaḥ
Vocativerādhākṛṣṇarūpacintāmaṇe rādhākṛṣṇarūpacintāmaṇī rādhākṛṣṇarūpacintāmaṇayaḥ
Accusativerādhākṛṣṇarūpacintāmaṇim rādhākṛṣṇarūpacintāmaṇī rādhākṛṣṇarūpacintāmaṇīn
Instrumentalrādhākṛṣṇarūpacintāmaṇinā rādhākṛṣṇarūpacintāmaṇibhyām rādhākṛṣṇarūpacintāmaṇibhiḥ
Dativerādhākṛṣṇarūpacintāmaṇaye rādhākṛṣṇarūpacintāmaṇibhyām rādhākṛṣṇarūpacintāmaṇibhyaḥ
Ablativerādhākṛṣṇarūpacintāmaṇeḥ rādhākṛṣṇarūpacintāmaṇibhyām rādhākṛṣṇarūpacintāmaṇibhyaḥ
Genitiverādhākṛṣṇarūpacintāmaṇeḥ rādhākṛṣṇarūpacintāmaṇyoḥ rādhākṛṣṇarūpacintāmaṇīnām
Locativerādhākṛṣṇarūpacintāmaṇau rādhākṛṣṇarūpacintāmaṇyoḥ rādhākṛṣṇarūpacintāmaṇiṣu

Compound rādhākṛṣṇarūpacintāmaṇi -

Adverb -rādhākṛṣṇarūpacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria