सुबन्तावली ?राधाकृष्णरूपचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाराधाकृष्णरूपचिन्तामणिः राधाकृष्णरूपचिन्तामणी राधाकृष्णरूपचिन्तामणयः
सम्बोधनम्राधाकृष्णरूपचिन्तामणे राधाकृष्णरूपचिन्तामणी राधाकृष्णरूपचिन्तामणयः
द्वितीयाराधाकृष्णरूपचिन्तामणिम् राधाकृष्णरूपचिन्तामणी राधाकृष्णरूपचिन्तामणीन्
तृतीयाराधाकृष्णरूपचिन्तामणिना राधाकृष्णरूपचिन्तामणिभ्याम् राधाकृष्णरूपचिन्तामणिभिः
चतुर्थीराधाकृष्णरूपचिन्तामणये राधाकृष्णरूपचिन्तामणिभ्याम् राधाकृष्णरूपचिन्तामणिभ्यः
पञ्चमीराधाकृष्णरूपचिन्तामणेः राधाकृष्णरूपचिन्तामणिभ्याम् राधाकृष्णरूपचिन्तामणिभ्यः
षष्ठीराधाकृष्णरूपचिन्तामणेः राधाकृष्णरूपचिन्तामण्योः राधाकृष्णरूपचिन्तामणीनाम्
सप्तमीराधाकृष्णरूपचिन्तामणौ राधाकृष्णरूपचिन्तामण्योः राधाकृष्णरूपचिन्तामणिषु

समास राधाकृष्णरूपचिन्तामणि

अव्यय ॰राधाकृष्णरूपचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria