Declension table of ?raṇavikrama

Deva

MasculineSingularDualPlural
Nominativeraṇavikramaḥ raṇavikramau raṇavikramāḥ
Vocativeraṇavikrama raṇavikramau raṇavikramāḥ
Accusativeraṇavikramam raṇavikramau raṇavikramān
Instrumentalraṇavikrameṇa raṇavikramābhyām raṇavikramaiḥ raṇavikramebhiḥ
Dativeraṇavikramāya raṇavikramābhyām raṇavikramebhyaḥ
Ablativeraṇavikramāt raṇavikramābhyām raṇavikramebhyaḥ
Genitiveraṇavikramasya raṇavikramayoḥ raṇavikramāṇām
Locativeraṇavikrame raṇavikramayoḥ raṇavikrameṣu

Compound raṇavikrama -

Adverb -raṇavikramam -raṇavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria